A 446-44 Tīrthaśrāddhavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 446/44
Title: Tīrthaśrāddhavidhi
Dimensions: 23.5 x 10 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/7003
Remarks:
Reel No. A 446-44 Inventory No. 77786
Title Tīrthaśrāddhavidhi
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 23.5 x 10.0 cm
Folios 9
Lines per Folio 8
Foliation figures on the verso; in the upper left-hand margin under the abbreviation tī. śrā. and in the lower right-hand margin under the word rāmaḥ
Date of Copying VS 1905
Place of Deposit NAK
Accession No. 5/7003
Manuscript Features
sarāvaranavendusaṃvatsarāṇāṃ gatakalim aṃbarādhvinavādhvikātha ||
tīrthagatau piṃḍadānārthaṃ likhitaṃ ‥‥‥‥‥‥‥ || 1 ||
śrīgaṇeśāya na[maḥ] ida[ṃ] pustakaṃ kāsyāṃ liṣati || rāmāyatareme namaḥ
There are two exposures of fols. 8v–9r.
Excerpts
Beginning
śrīgaṇeśāya namaḥ
atha tīrthaśrāddhavidhir likhyate ||
atha tīrthasamīpaṃ gatvā tirthaṃ sāṣṭāṃgaṃ praṇamya puṣpākṣataphalādihaste kṛtvā bhāgīrathyāditīrthaṃ prārthayet
visṇoḥ pādaprasūtāsi vaiṣṇavī viṣṇupūjitā
pāhi nas tv enasas tasmād ājanmamaraṇāṃtikād
iti paṭhitvā puṣpāṃualim amukatīrthāya nama iti kṣipet tataḥ sāṣṭāṃgaṃ praṇamya praṇavena tīrthaṃ sparśet<ref name="ftn1">probably for spṛśet</ref> (1v1–4)
End
prsthitādūram adhvānaṃ yūyaṃ kim avasīdatha
śrāddhāraṃbhe gayāṃ dhyātvā dhyātvā devaṃ gadādharam
tābhyāṃ caiva namaskāraṃ tataḥ śrāddhaṃ samārabhet
i(!)śānaviṣṇu[r] ityādi [[āvāhanaṃ na jānāmīti maṃtreṇa]] visarjayet
nārāyaṇārpaṇam astu tat sarvam astu nikṣepet (fol. 9r7–9)
Colophon
iti tīrthaśrāddhavidhiḥ samāptaḥ śubham (fol. 9r9)
Microfilm Details
Reel No. A 446/44
Date of Filming 20-11-1972
Exposures 13
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 13-07-2009
Bibliography
<references/>