A 446-44 Tīrthaśrāddhavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 446/44
Title: Tīrthaśrāddhavidhi
Dimensions: 23.5 x 10 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/7003
Remarks:


Reel No. A 446-44 Inventory No. 77786

Title Tīrthaśrāddhavidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.5 x 10.0 cm

Folios 9

Lines per Folio 8

Foliation figures on the verso; in the upper left-hand margin under the abbreviation tī. śrā. and in the lower right-hand margin under the word rāmaḥ

Date of Copying VS 1905

Place of Deposit NAK

Accession No. 5/7003

Manuscript Features

sarāvaranavendusaṃvatsarāṇāṃ gatakalim aṃbarādhvinavādhvikātha ||

tīrthagatau piṃḍadānārthaṃ likhitaṃ ‥‥‥‥‥‥‥ || 1 ||

śrīgaṇeśāya na[maḥ] ida[ṃ] pustakaṃ kāsyāṃ liṣati || rāmāyatareme namaḥ

There are two exposures of fols. 8v–9r.

Excerpts

Beginning

śrīgaṇeśāya namaḥ

atha tīrthaśrāddhavidhir likhyate ||

atha tīrthasamīpaṃ gatvā tirthaṃ sāṣṭāṃgaṃ praṇamya puṣpākṣataphalādihaste kṛtvā bhāgīrathyāditīrthaṃ prārthayet

visṇoḥ pādaprasūtāsi vaiṣṇavī viṣṇupūjitā

pāhi nas tv enasas tasmād ājanmamaraṇāṃtikād

iti paṭhitvā puṣpāṃualim amukatīrthāya nama iti kṣipet tataḥ sāṣṭāṃgaṃ praṇamya praṇavena tīrthaṃ sparśet<ref name="ftn1">probably for spṛśet</ref> (1v1–4)

End

prsthitādūram adhvānaṃ yūyaṃ kim avasīdatha

śrāddhāraṃbhe gayāṃ dhyātvā dhyātvā devaṃ gadādharam

tābhyāṃ caiva namaskāraṃ tataḥ śrāddhaṃ samārabhet

i(!)śānaviṣṇu[r] ityādi [[āvāhanaṃ na jānāmīti maṃtreṇa]] visarjayet

nārāyaṇārpaṇam astu tat sarvam astu nikṣepet (fol. 9r7–9)

Colophon

iti tīrthaśrāddhavidhiḥ samāptaḥ śubham (fol. 9r9)

Microfilm Details

Reel No. A 446/44

Date of Filming 20-11-1972

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 13-07-2009

Bibliography


<references/>